The Yoga of Detachment: Gita’s Message for Modern Life

Bhagavad Gita 2.48 योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।। २.४८।। Transliteration:Yogasthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya,Siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate. Meaning:“Be steadfast in yoga, O Dhananjaya (Arjuna).Perform your duties, abandoning all attachment,and remain balanced…

The 3 Guṇas: How Nature Shapes Our Choices

Bhagavad Gita 14.19 यदा द्रष्टानुपश्यति गुणेभ्यः कर्तारमपि।गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति।। १४.१९।। Transliteration (IAST):Yadā draṣṭānupaśyati guṇebhyaḥ kartāram api,Guṇebhyaś ca paraṁ vetti madbhāvaṁ so ’dhigacchati. Meaning:“When the seer perceives no agent other than the Guṇas,and knows That which is beyond the…