Every person, at some point in life, finds themselves standing on their own Kurukshetra — a field of conflict, doubt,…
Bhagavad Gita 2.48 योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।। २.४८।। Transliteration:Yogasthaḥ kuru karmāṇi saṅgaṁ tyaktvā…
Bhagavad Gita 14.19 यदा द्रष्टानुपश्यति गुणेभ्यः कर्तारमपि।गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति।। १४.१९।। Transliteration (IAST):Yadā draṣṭānupaśyati guṇebhyaḥ kartāram api,Guṇebhyaś ca paraṁ…