The 3 Guṇas: How Nature Shapes Our Choices

Bhagavad Gita 14.19 यदा द्रष्टानुपश्यति गुणेभ्यः कर्तारमपि।गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति।। १४.१९।। Transliteration (IAST):Yadā draṣṭānupaśyati guṇebhyaḥ kartāram api,Guṇebhyaś ca paraṁ vetti madbhāvaṁ so ’dhigacchati. Meaning:“When the seer perceives no agent other than the Guṇas,and knows That which is beyond the…